Globalwits

Wednesday 1 September 2021

ॐ रक्ष रक्ष गणाध्यक्ष

ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक। भक्तानां अभयंकर्त्ता त्राता भव भवार्णवात्॥

द्वे मातुर कृपासिन्धो षण्मातुराग्रज प्रभो वरद त्वं वरं देहि वांञ्छितं वाञ्छतार्थद॥

प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुगमम् 

उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥

मूषिकवाहन् मोदकहस्त चामरकर्ण विलम्बित सूत्र  वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥

यह गणेश वंदना मंत्र है:

वन्‍दहुं विनायक, विधि-विधायक, ऋद्धि-सिद्धि प्रदायकम्।

गजकर्ण, लम्बोदर, गजानन, वक्रतुण्ड, सुनायकम्॥

श्री एकदन्त, विकट, उमासुत, भालचन्द्र भजामिहम।

विघ्नेश, सुख-लाभेश, गणपति, श्री गणेश नमाम्यहम्

ग्रह दोष से रक्षा के लिए गणेश मंत्र

गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः ।

नीलग्रीवो लम्बोदरो विकटो विघराजकः ।।

धूम्रवर्णों भालचन्द्रो दशमस्तु विनायकः ।

गणपर्तिहस्तिमुखो द्वादशारे यजेद्गणम् ।।

गणेश स्तुति पढ़ें - 
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि ।
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि ।
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥
गानचतुराय गानप्राणाय गानान्तरात्मने ।
गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे ।
गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने ।
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे ।
गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय ।
गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय ।
गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि ।
गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि ।
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने ।
गीतलीनाय गीताश्रयाय गीतवाद्यपटवे ।
गेयचरिताय गायकवराय गन्धर्वप्रियकृते ।
गायकाधीनविग्रहाय गङ्गाजलप्रणयवते ।
गौरीस्तनन्धयाय गौरीहृदयनन्दनाय ।
गौरभानुसुताय गौरीगणेश्वराय ।
गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि
गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि ।
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥ 



No comments:

Post a Comment