Globalwits

Saturday 5 June 2021

Chakshusho Mantra: Vedic Hymn for better eye-sight

Our ancient Rishi’s had gone into such inner depths that they have given us mantras for everything as their blessings to mankind.

Mantra is energy-medicine which goes into your deepest energy body and rebalance things from there. Mantra are only in Sanskrit/ Devbhasha Sanskritam, no other language.

There are 3 lines of checking if something is correct or wrong.

  • The Veda should say it is correct.
  •  A Seer-Rishi or a Guru must say that is correct.
  •  And finally, the over-riding, your own conscience should say that it is correct. Never do anything that is against your conscience, it creates the bad karma!
Sun is supposed to give energy and life to the entire planet, and strength to eyes. This prayer is for relief from eye diseases and for attaining brilliant vision. Its reading /chanting alone is sufficient. The vision is enhanced and eyes become brilliant. The prayer is addressed to Lord Surya and it is prayed that by relieving me from my own bad karma from the past life, in still light in my eyes and cure all my eye diseases. It is said that one who reads this Upanishad daily will never suffer from eye diseases and there will not be any blind in his family. The prayer ends with salutations to Lord Vishnu. 

It is best recommended to recite the following shloka during Sun-rise time in the early morning minimum twelve times consequently, daily, (if possible 28 time to get more and quicker effect) after taking bath and with empty stomach.

चाक्षुषोपनिषद

विनियोग
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिःगायत्री छन्दःसूर्यो देवताॐ बीजम् नमः शक्तिःस्वाहा कीलकम्चक्षुरोग निवृत्तये जपे विनियोगः

चक्षुष्मती विद्या

ॐ चक्षुः चक्षुः चक्षुः तेज स्थिरो भव।

मां पाहि पाहि।

त्वरितम् चक्षुरोगान् शमय शमय।

ममाजातरूपं तेजो दर्शय दर्शय।

यथा अहमंधोनस्यां तथा कल्पय कल्पय ।

कल्याण कुरु कुरु

यानि मम् पूर्वजन्मो पार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय।

ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय।

ॐ नमः कल्याणकराय अमृताय। ॐ नमः सूर्याय।

ॐ नमो भगवते सूर्याय अक्षितेजसे नमः।

खेचराय नमः महते नमः। रजसे नमः। तमसे नमः ।

असतो मा सद गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मां अमृतं गमय।

उष्णो भगवान्छुचिरूपः। हंसो भगवान् शुचि प्रतिरूपः ।

ॐ विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरूपं तपन्तम्।

सहस्त्र रश्मिः शतधा वर्तमानः पुरः प्रजानाम् उदयत्येष सूर्यः।।

ॐ नमो भगवते श्रीसूर्याय आदित्याया अक्षि तेजसे अहो वाहिनि वाहिनि स्वाहा।।

ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः।

अप ध्वान्तमूर्णुहि पूर्धि- चक्षुम् उग्ध्यस्मान्निधयेव बद्धान्।।

ॐ पुण्डरीकाक्षाय नमः। ॐ पुष्करेक्षणाय नमः। ॐ कमलेक्षणाय नमः। ॐ विश्वरूपाय नमः। ॐ श्रीमहाविष्णवे नमः।

ॐ सूर्यनारायणाय नमः।। ॐ शान्तिः शान्तिः शान्तिः।।

य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यम् अधीयते न तस्य अक्षिरोगो भवति। न तस्य कुले अंधो भवति। न तस्य कुले अंधो भवति।

अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिः भवति।

विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतिरूपमं तपतं सहस्त्र रश्मिः।

शतधावर्तमानः पुरः प्रजानाम् उदयत्येष सूर्यः। ॐ नमो भगवते आदित्याय।।

।।इतिस्तोत्रम्।।



No comments:

Post a Comment